Declension table of yajñadatta

Deva

MasculineSingularDualPlural
Nominativeyajñadattaḥ yajñadattau yajñadattāḥ
Vocativeyajñadatta yajñadattau yajñadattāḥ
Accusativeyajñadattam yajñadattau yajñadattān
Instrumentalyajñadattena yajñadattābhyām yajñadattaiḥ yajñadattebhiḥ
Dativeyajñadattāya yajñadattābhyām yajñadattebhyaḥ
Ablativeyajñadattāt yajñadattābhyām yajñadattebhyaḥ
Genitiveyajñadattasya yajñadattayoḥ yajñadattānām
Locativeyajñadatte yajñadattayoḥ yajñadatteṣu

Compound yajñadatta -

Adverb -yajñadattam -yajñadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria