Declension table of yajñārtha

Deva

MasculineSingularDualPlural
Nominativeyajñārthaḥ yajñārthau yajñārthāḥ
Vocativeyajñārtha yajñārthau yajñārthāḥ
Accusativeyajñārtham yajñārthau yajñārthān
Instrumentalyajñārthena yajñārthābhyām yajñārthaiḥ yajñārthebhiḥ
Dativeyajñārthāya yajñārthābhyām yajñārthebhyaḥ
Ablativeyajñārthāt yajñārthābhyām yajñārthebhyaḥ
Genitiveyajñārthasya yajñārthayoḥ yajñārthānām
Locativeyajñārthe yajñārthayoḥ yajñārtheṣu

Compound yajñārtha -

Adverb -yajñārtham -yajñārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria