Declension table of yajñāgni

Deva

MasculineSingularDualPlural
Nominativeyajñāgniḥ yajñāgnī yajñāgnayaḥ
Vocativeyajñāgne yajñāgnī yajñāgnayaḥ
Accusativeyajñāgnim yajñāgnī yajñāgnīn
Instrumentalyajñāgninā yajñāgnibhyām yajñāgnibhiḥ
Dativeyajñāgnaye yajñāgnibhyām yajñāgnibhyaḥ
Ablativeyajñāgneḥ yajñāgnibhyām yajñāgnibhyaḥ
Genitiveyajñāgneḥ yajñāgnyoḥ yajñāgnīnām
Locativeyajñāgnau yajñāgnyoḥ yajñāgniṣu

Compound yajñāgni -

Adverb -yajñāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria