Declension table of yajña

Deva

MasculineSingularDualPlural
Nominativeyajñaḥ yajñau yajñāḥ
Vocativeyajña yajñau yajñāḥ
Accusativeyajñam yajñau yajñān
Instrumentalyajñena yajñābhyām yajñaiḥ yajñebhiḥ
Dativeyajñāya yajñābhyām yajñebhyaḥ
Ablativeyajñāt yajñābhyām yajñebhyaḥ
Genitiveyajñasya yajñayoḥ yajñānām
Locativeyajñe yajñayoḥ yajñeṣu

Compound yajña -

Adverb -yajñam -yajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria