Declension table of ?yadvidha

Deva

NeuterSingularDualPlural
Nominativeyadvidham yadvidhe yadvidhāni
Vocativeyadvidha yadvidhe yadvidhāni
Accusativeyadvidham yadvidhe yadvidhāni
Instrumentalyadvidhena yadvidhābhyām yadvidhaiḥ
Dativeyadvidhāya yadvidhābhyām yadvidhebhyaḥ
Ablativeyadvidhāt yadvidhābhyām yadvidhebhyaḥ
Genitiveyadvidhasya yadvidhayoḥ yadvidhānām
Locativeyadvidhe yadvidhayoḥ yadvidheṣu

Compound yadvidha -

Adverb -yadvidham -yadvidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria