Declension table of ?yaduvīramukhya

Deva

MasculineSingularDualPlural
Nominativeyaduvīramukhyaḥ yaduvīramukhyau yaduvīramukhyāḥ
Vocativeyaduvīramukhya yaduvīramukhyau yaduvīramukhyāḥ
Accusativeyaduvīramukhyam yaduvīramukhyau yaduvīramukhyān
Instrumentalyaduvīramukhyeṇa yaduvīramukhyābhyām yaduvīramukhyaiḥ yaduvīramukhyebhiḥ
Dativeyaduvīramukhyāya yaduvīramukhyābhyām yaduvīramukhyebhyaḥ
Ablativeyaduvīramukhyāt yaduvīramukhyābhyām yaduvīramukhyebhyaḥ
Genitiveyaduvīramukhyasya yaduvīramukhyayoḥ yaduvīramukhyāṇām
Locativeyaduvīramukhye yaduvīramukhyayoḥ yaduvīramukhyeṣu

Compound yaduvīramukhya -

Adverb -yaduvīramukhyam -yaduvīramukhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria