Declension table of ?yadunātha

Deva

MasculineSingularDualPlural
Nominativeyadunāthaḥ yadunāthau yadunāthāḥ
Vocativeyadunātha yadunāthau yadunāthāḥ
Accusativeyadunātham yadunāthau yadunāthān
Instrumentalyadunāthena yadunāthābhyām yadunāthaiḥ yadunāthebhiḥ
Dativeyadunāthāya yadunāthābhyām yadunāthebhyaḥ
Ablativeyadunāthāt yadunāthābhyām yadunāthebhyaḥ
Genitiveyadunāthasya yadunāthayoḥ yadunāthānām
Locativeyadunāthe yadunāthayoḥ yadunātheṣu

Compound yadunātha -

Adverb -yadunātham -yadunāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria