Declension table of ?yadumaṇi

Deva

MasculineSingularDualPlural
Nominativeyadumaṇiḥ yadumaṇī yadumaṇayaḥ
Vocativeyadumaṇe yadumaṇī yadumaṇayaḥ
Accusativeyadumaṇim yadumaṇī yadumaṇīn
Instrumentalyadumaṇinā yadumaṇibhyām yadumaṇibhiḥ
Dativeyadumaṇaye yadumaṇibhyām yadumaṇibhyaḥ
Ablativeyadumaṇeḥ yadumaṇibhyām yadumaṇibhyaḥ
Genitiveyadumaṇeḥ yadumaṇyoḥ yadumaṇīnām
Locativeyadumaṇau yadumaṇyoḥ yadumaṇiṣu

Compound yadumaṇi -

Adverb -yadumaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria