Declension table of ?yadubharata

Deva

MasculineSingularDualPlural
Nominativeyadubharataḥ yadubharatau yadubharatāḥ
Vocativeyadubharata yadubharatau yadubharatāḥ
Accusativeyadubharatam yadubharatau yadubharatān
Instrumentalyadubharatena yadubharatābhyām yadubharataiḥ yadubharatebhiḥ
Dativeyadubharatāya yadubharatābhyām yadubharatebhyaḥ
Ablativeyadubharatāt yadubharatābhyām yadubharatebhyaḥ
Genitiveyadubharatasya yadubharatayoḥ yadubharatānām
Locativeyadubharate yadubharatayoḥ yadubharateṣu

Compound yadubharata -

Adverb -yadubharatam -yadubharatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria