Declension table of ?yadīya

Deva

NeuterSingularDualPlural
Nominativeyadīyam yadīye yadīyāni
Vocativeyadīya yadīye yadīyāni
Accusativeyadīyam yadīye yadīyāni
Instrumentalyadīyena yadīyābhyām yadīyaiḥ
Dativeyadīyāya yadīyābhyām yadīyebhyaḥ
Ablativeyadīyāt yadīyābhyām yadīyebhyaḥ
Genitiveyadīyasya yadīyayoḥ yadīyānām
Locativeyadīye yadīyayoḥ yadīyeṣu

Compound yadīya -

Adverb -yadīyam -yadīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria