Declension table of ?yaddvandva

Deva

NeuterSingularDualPlural
Nominativeyaddvandvam yaddvandve yaddvandvāni
Vocativeyaddvandva yaddvandve yaddvandvāni
Accusativeyaddvandvam yaddvandve yaddvandvāni
Instrumentalyaddvandvena yaddvandvābhyām yaddvandvaiḥ
Dativeyaddvandvāya yaddvandvābhyām yaddvandvebhyaḥ
Ablativeyaddvandvāt yaddvandvābhyām yaddvandvebhyaḥ
Genitiveyaddvandvasya yaddvandvayoḥ yaddvandvānām
Locativeyaddvandve yaddvandvayoḥ yaddvandveṣu

Compound yaddvandva -

Adverb -yaddvandvam -yaddvandvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria