Declension table of ?yadbhaviṣya

Deva

MasculineSingularDualPlural
Nominativeyadbhaviṣyaḥ yadbhaviṣyau yadbhaviṣyāḥ
Vocativeyadbhaviṣya yadbhaviṣyau yadbhaviṣyāḥ
Accusativeyadbhaviṣyam yadbhaviṣyau yadbhaviṣyān
Instrumentalyadbhaviṣyeṇa yadbhaviṣyābhyām yadbhaviṣyaiḥ yadbhaviṣyebhiḥ
Dativeyadbhaviṣyāya yadbhaviṣyābhyām yadbhaviṣyebhyaḥ
Ablativeyadbhaviṣyāt yadbhaviṣyābhyām yadbhaviṣyebhyaḥ
Genitiveyadbhaviṣyasya yadbhaviṣyayoḥ yadbhaviṣyāṇām
Locativeyadbhaviṣye yadbhaviṣyayoḥ yadbhaviṣyeṣu

Compound yadbhaviṣya -

Adverb -yadbhaviṣyam -yadbhaviṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria