Declension table of ?yadāvājadāvarī

Deva

FeminineSingularDualPlural
Nominativeyadāvājadāvarī yadāvājadāvaryau yadāvājadāvaryaḥ
Vocativeyadāvājadāvari yadāvājadāvaryau yadāvājadāvaryaḥ
Accusativeyadāvājadāvarīm yadāvājadāvaryau yadāvājadāvarīḥ
Instrumentalyadāvājadāvaryā yadāvājadāvarībhyām yadāvājadāvarībhiḥ
Dativeyadāvājadāvaryai yadāvājadāvarībhyām yadāvājadāvarībhyaḥ
Ablativeyadāvājadāvaryāḥ yadāvājadāvarībhyām yadāvājadāvarībhyaḥ
Genitiveyadāvājadāvaryāḥ yadāvājadāvaryoḥ yadāvājadāvarīṇām
Locativeyadāvājadāvaryām yadāvājadāvaryoḥ yadāvājadāvarīṣu

Compound yadāvājadāvari - yadāvājadāvarī -

Adverb -yadāvājadāvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria