Declension table of ?yadṛcchasaṃvāda

Deva

MasculineSingularDualPlural
Nominativeyadṛcchasaṃvādaḥ yadṛcchasaṃvādau yadṛcchasaṃvādāḥ
Vocativeyadṛcchasaṃvāda yadṛcchasaṃvādau yadṛcchasaṃvādāḥ
Accusativeyadṛcchasaṃvādam yadṛcchasaṃvādau yadṛcchasaṃvādān
Instrumentalyadṛcchasaṃvādena yadṛcchasaṃvādābhyām yadṛcchasaṃvādaiḥ yadṛcchasaṃvādebhiḥ
Dativeyadṛcchasaṃvādāya yadṛcchasaṃvādābhyām yadṛcchasaṃvādebhyaḥ
Ablativeyadṛcchasaṃvādāt yadṛcchasaṃvādābhyām yadṛcchasaṃvādebhyaḥ
Genitiveyadṛcchasaṃvādasya yadṛcchasaṃvādayoḥ yadṛcchasaṃvādānām
Locativeyadṛcchasaṃvāde yadṛcchasaṃvādayoḥ yadṛcchasaṃvādeṣu

Compound yadṛcchasaṃvāda -

Adverb -yadṛcchasaṃvādam -yadṛcchasaṃvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria