Declension table of ?yadṛcchalābhasantuṣṭa

Deva

NeuterSingularDualPlural
Nominativeyadṛcchalābhasantuṣṭam yadṛcchalābhasantuṣṭe yadṛcchalābhasantuṣṭāni
Vocativeyadṛcchalābhasantuṣṭa yadṛcchalābhasantuṣṭe yadṛcchalābhasantuṣṭāni
Accusativeyadṛcchalābhasantuṣṭam yadṛcchalābhasantuṣṭe yadṛcchalābhasantuṣṭāni
Instrumentalyadṛcchalābhasantuṣṭena yadṛcchalābhasantuṣṭābhyām yadṛcchalābhasantuṣṭaiḥ
Dativeyadṛcchalābhasantuṣṭāya yadṛcchalābhasantuṣṭābhyām yadṛcchalābhasantuṣṭebhyaḥ
Ablativeyadṛcchalābhasantuṣṭāt yadṛcchalābhasantuṣṭābhyām yadṛcchalābhasantuṣṭebhyaḥ
Genitiveyadṛcchalābhasantuṣṭasya yadṛcchalābhasantuṣṭayoḥ yadṛcchalābhasantuṣṭānām
Locativeyadṛcchalābhasantuṣṭe yadṛcchalābhasantuṣṭayoḥ yadṛcchalābhasantuṣṭeṣu

Compound yadṛcchalābhasantuṣṭa -

Adverb -yadṛcchalābhasantuṣṭam -yadṛcchalābhasantuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria