सुबन्तावली यदृच्छलाभसन्तुष्टRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | यदृच्छलाभसन्तुष्टः | यदृच्छलाभसन्तुष्टौ | यदृच्छलाभसन्तुष्टाः |
सम्बोधनम् | यदृच्छलाभसन्तुष्ट | यदृच्छलाभसन्तुष्टौ | यदृच्छलाभसन्तुष्टाः |
द्वितीया | यदृच्छलाभसन्तुष्टम् | यदृच्छलाभसन्तुष्टौ | यदृच्छलाभसन्तुष्टान् |
तृतीया | यदृच्छलाभसन्तुष्टेन | यदृच्छलाभसन्तुष्टाभ्याम् | यदृच्छलाभसन्तुष्टैः |
चतुर्थी | यदृच्छलाभसन्तुष्टाय | यदृच्छलाभसन्तुष्टाभ्याम् | यदृच्छलाभसन्तुष्टेभ्यः |
पञ्चमी | यदृच्छलाभसन्तुष्टात् | यदृच्छलाभसन्तुष्टाभ्याम् | यदृच्छलाभसन्तुष्टेभ्यः |
षष्ठी | यदृच्छलाभसन्तुष्टस्य | यदृच्छलाभसन्तुष्टयोः | यदृच्छलाभसन्तुष्टानाम् |
सप्तमी | यदृच्छलाभसन्तुष्टे | यदृच्छलाभसन्तुष्टयोः | यदृच्छलाभसन्तुष्टेषु |