सुबन्तावली यदृच्छलाभसन्तुष्ट

Roma

पुमान्एकद्विबहु
प्रथमायदृच्छलाभसन्तुष्टः यदृच्छलाभसन्तुष्टौ यदृच्छलाभसन्तुष्टाः
सम्बोधनम्यदृच्छलाभसन्तुष्ट यदृच्छलाभसन्तुष्टौ यदृच्छलाभसन्तुष्टाः
द्वितीयायदृच्छलाभसन्तुष्टम् यदृच्छलाभसन्तुष्टौ यदृच्छलाभसन्तुष्टान्
तृतीयायदृच्छलाभसन्तुष्टेन यदृच्छलाभसन्तुष्टाभ्याम् यदृच्छलाभसन्तुष्टैः
चतुर्थीयदृच्छलाभसन्तुष्टाय यदृच्छलाभसन्तुष्टाभ्याम् यदृच्छलाभसन्तुष्टेभ्यः
पञ्चमीयदृच्छलाभसन्तुष्टात् यदृच्छलाभसन्तुष्टाभ्याम् यदृच्छलाभसन्तुष्टेभ्यः
षष्ठीयदृच्छलाभसन्तुष्टस्य यदृच्छलाभसन्तुष्टयोः यदृच्छलाभसन्तुष्टानाम्
सप्तमीयदृच्छलाभसन्तुष्टे यदृच्छलाभसन्तुष्टयोः यदृच्छलाभसन्तुष्टेषु

समास यदृच्छलाभसन्तुष्ट

अव्यय ॰यदृच्छलाभसन्तुष्टम् ॰यदृच्छलाभसन्तुष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria