Declension table of ?yacchīlā

Deva

FeminineSingularDualPlural
Nominativeyacchīlā yacchīle yacchīlāḥ
Vocativeyacchīle yacchīle yacchīlāḥ
Accusativeyacchīlām yacchīle yacchīlāḥ
Instrumentalyacchīlayā yacchīlābhyām yacchīlābhiḥ
Dativeyacchīlāyai yacchīlābhyām yacchīlābhyaḥ
Ablativeyacchīlāyāḥ yacchīlābhyām yacchīlābhyaḥ
Genitiveyacchīlāyāḥ yacchīlayoḥ yacchīlānām
Locativeyacchīlāyām yacchīlayoḥ yacchīlāsu

Adverb -yacchīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria