Declension table of ?yacchīla

Deva

MasculineSingularDualPlural
Nominativeyacchīlaḥ yacchīlau yacchīlāḥ
Vocativeyacchīla yacchīlau yacchīlāḥ
Accusativeyacchīlam yacchīlau yacchīlān
Instrumentalyacchīlena yacchīlābhyām yacchīlaiḥ
Dativeyacchīlāya yacchīlābhyām yacchīlebhyaḥ
Ablativeyacchīlāt yacchīlābhyām yacchīlebhyaḥ
Genitiveyacchīlasya yacchīlayoḥ yacchīlānām
Locativeyacchīle yacchīlayoḥ yacchīleṣu

Compound yacchīla -

Adverb -yacchīlam -yacchīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria