Declension table of ?yacchat

Deva

NeuterSingularDualPlural
Nominativeyacchat yacchantī yacchatī yacchanti
Vocativeyacchat yacchantī yacchatī yacchanti
Accusativeyacchat yacchantī yacchatī yacchanti
Instrumentalyacchatā yacchadbhyām yacchadbhiḥ
Dativeyacchate yacchadbhyām yacchadbhyaḥ
Ablativeyacchataḥ yacchadbhyām yacchadbhyaḥ
Genitiveyacchataḥ yacchatoḥ yacchatām
Locativeyacchati yacchatoḥ yacchatsu

Adverb -yacchatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria