Declension table of ?yacchamāna

Deva

NeuterSingularDualPlural
Nominativeyacchamānam yacchamāne yacchamānāni
Vocativeyacchamāna yacchamāne yacchamānāni
Accusativeyacchamānam yacchamāne yacchamānāni
Instrumentalyacchamānena yacchamānābhyām yacchamānaiḥ
Dativeyacchamānāya yacchamānābhyām yacchamānebhyaḥ
Ablativeyacchamānāt yacchamānābhyām yacchamānebhyaḥ
Genitiveyacchamānasya yacchamānayoḥ yacchamānānām
Locativeyacchamāne yacchamānayoḥ yacchamāneṣu

Compound yacchamāna -

Adverb -yacchamānam -yacchamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria