Declension table of ?yacchamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yacchamānam | yacchamāne | yacchamānāni |
Vocative | yacchamāna | yacchamāne | yacchamānāni |
Accusative | yacchamānam | yacchamāne | yacchamānāni |
Instrumental | yacchamānena | yacchamānābhyām | yacchamānaiḥ |
Dative | yacchamānāya | yacchamānābhyām | yacchamānebhyaḥ |
Ablative | yacchamānāt | yacchamānābhyām | yacchamānebhyaḥ |
Genitive | yacchamānasya | yacchamānayoḥ | yacchamānānām |
Locative | yacchamāne | yacchamānayoḥ | yacchamāneṣu |