Declension table of ?yacchamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yacchamānaḥ | yacchamānau | yacchamānāḥ |
Vocative | yacchamāna | yacchamānau | yacchamānāḥ |
Accusative | yacchamānam | yacchamānau | yacchamānān |
Instrumental | yacchamānena | yacchamānābhyām | yacchamānaiḥ yacchamānebhiḥ |
Dative | yacchamānāya | yacchamānābhyām | yacchamānebhyaḥ |
Ablative | yacchamānāt | yacchamānābhyām | yacchamānebhyaḥ |
Genitive | yacchamānasya | yacchamānayoḥ | yacchamānānām |
Locative | yacchamāne | yacchamānayoḥ | yacchamāneṣu |