Declension table of ?yacchamāna

Deva

MasculineSingularDualPlural
Nominativeyacchamānaḥ yacchamānau yacchamānāḥ
Vocativeyacchamāna yacchamānau yacchamānāḥ
Accusativeyacchamānam yacchamānau yacchamānān
Instrumentalyacchamānena yacchamānābhyām yacchamānaiḥ yacchamānebhiḥ
Dativeyacchamānāya yacchamānābhyām yacchamānebhyaḥ
Ablativeyacchamānāt yacchamānābhyām yacchamānebhyaḥ
Genitiveyacchamānasya yacchamānayoḥ yacchamānānām
Locativeyacchamāne yacchamānayoḥ yacchamāneṣu

Compound yacchamāna -

Adverb -yacchamānam -yacchamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria