Declension table of ?yabhyamāna

Deva

NeuterSingularDualPlural
Nominativeyabhyamānam yabhyamāne yabhyamānāni
Vocativeyabhyamāna yabhyamāne yabhyamānāni
Accusativeyabhyamānam yabhyamāne yabhyamānāni
Instrumentalyabhyamānena yabhyamānābhyām yabhyamānaiḥ
Dativeyabhyamānāya yabhyamānābhyām yabhyamānebhyaḥ
Ablativeyabhyamānāt yabhyamānābhyām yabhyamānebhyaḥ
Genitiveyabhyamānasya yabhyamānayoḥ yabhyamānānām
Locativeyabhyamāne yabhyamānayoḥ yabhyamāneṣu

Compound yabhyamāna -

Adverb -yabhyamānam -yabhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria