Declension table of ?yabhantī

Deva

FeminineSingularDualPlural
Nominativeyabhantī yabhantyau yabhantyaḥ
Vocativeyabhanti yabhantyau yabhantyaḥ
Accusativeyabhantīm yabhantyau yabhantīḥ
Instrumentalyabhantyā yabhantībhyām yabhantībhiḥ
Dativeyabhantyai yabhantībhyām yabhantībhyaḥ
Ablativeyabhantyāḥ yabhantībhyām yabhantībhyaḥ
Genitiveyabhantyāḥ yabhantyoḥ yabhantīnām
Locativeyabhantyām yabhantyoḥ yabhantīṣu

Compound yabhanti - yabhantī -

Adverb -yabhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria