Declension table of ?yabdhavya

Deva

NeuterSingularDualPlural
Nominativeyabdhavyam yabdhavye yabdhavyāni
Vocativeyabdhavya yabdhavye yabdhavyāni
Accusativeyabdhavyam yabdhavye yabdhavyāni
Instrumentalyabdhavyena yabdhavyābhyām yabdhavyaiḥ
Dativeyabdhavyāya yabdhavyābhyām yabdhavyebhyaḥ
Ablativeyabdhavyāt yabdhavyābhyām yabdhavyebhyaḥ
Genitiveyabdhavyasya yabdhavyayoḥ yabdhavyānām
Locativeyabdhavye yabdhavyayoḥ yabdhavyeṣu

Compound yabdhavya -

Adverb -yabdhavyam -yabdhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria