Declension table of ?yabdhavya

Deva

MasculineSingularDualPlural
Nominativeyabdhavyaḥ yabdhavyau yabdhavyāḥ
Vocativeyabdhavya yabdhavyau yabdhavyāḥ
Accusativeyabdhavyam yabdhavyau yabdhavyān
Instrumentalyabdhavyena yabdhavyābhyām yabdhavyaiḥ yabdhavyebhiḥ
Dativeyabdhavyāya yabdhavyābhyām yabdhavyebhyaḥ
Ablativeyabdhavyāt yabdhavyābhyām yabdhavyebhyaḥ
Genitiveyabdhavyasya yabdhavyayoḥ yabdhavyānām
Locativeyabdhavye yabdhavyayoḥ yabdhavyeṣu

Compound yabdhavya -

Adverb -yabdhavyam -yabdhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria