Declension table of ?yabdhavatī

Deva

FeminineSingularDualPlural
Nominativeyabdhavatī yabdhavatyau yabdhavatyaḥ
Vocativeyabdhavati yabdhavatyau yabdhavatyaḥ
Accusativeyabdhavatīm yabdhavatyau yabdhavatīḥ
Instrumentalyabdhavatyā yabdhavatībhyām yabdhavatībhiḥ
Dativeyabdhavatyai yabdhavatībhyām yabdhavatībhyaḥ
Ablativeyabdhavatyāḥ yabdhavatībhyām yabdhavatībhyaḥ
Genitiveyabdhavatyāḥ yabdhavatyoḥ yabdhavatīnām
Locativeyabdhavatyām yabdhavatyoḥ yabdhavatīṣu

Compound yabdhavati - yabdhavatī -

Adverb -yabdhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria