Declension table of yabdhavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yabdhavat | yabdhavantī yabdhavatī | yabdhavanti |
Vocative | yabdhavat | yabdhavantī yabdhavatī | yabdhavanti |
Accusative | yabdhavat | yabdhavantī yabdhavatī | yabdhavanti |
Instrumental | yabdhavatā | yabdhavadbhyām | yabdhavadbhiḥ |
Dative | yabdhavate | yabdhavadbhyām | yabdhavadbhyaḥ |
Ablative | yabdhavataḥ | yabdhavadbhyām | yabdhavadbhyaḥ |
Genitive | yabdhavataḥ | yabdhavatoḥ | yabdhavatām |
Locative | yabdhavati | yabdhavatoḥ | yabdhavatsu |