Declension table of ?yabdhavat

Deva

NeuterSingularDualPlural
Nominativeyabdhavat yabdhavantī yabdhavatī yabdhavanti
Vocativeyabdhavat yabdhavantī yabdhavatī yabdhavanti
Accusativeyabdhavat yabdhavantī yabdhavatī yabdhavanti
Instrumentalyabdhavatā yabdhavadbhyām yabdhavadbhiḥ
Dativeyabdhavate yabdhavadbhyām yabdhavadbhyaḥ
Ablativeyabdhavataḥ yabdhavadbhyām yabdhavadbhyaḥ
Genitiveyabdhavataḥ yabdhavatoḥ yabdhavatām
Locativeyabdhavati yabdhavatoḥ yabdhavatsu

Adverb -yabdhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria