Declension table of ?yabdhavat

Deva

MasculineSingularDualPlural
Nominativeyabdhavān yabdhavantau yabdhavantaḥ
Vocativeyabdhavan yabdhavantau yabdhavantaḥ
Accusativeyabdhavantam yabdhavantau yabdhavataḥ
Instrumentalyabdhavatā yabdhavadbhyām yabdhavadbhiḥ
Dativeyabdhavate yabdhavadbhyām yabdhavadbhyaḥ
Ablativeyabdhavataḥ yabdhavadbhyām yabdhavadbhyaḥ
Genitiveyabdhavataḥ yabdhavatoḥ yabdhavatām
Locativeyabdhavati yabdhavatoḥ yabdhavatsu

Compound yabdhavat -

Adverb -yabdhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria