Declension table of ?yāvyamāna

Deva

MasculineSingularDualPlural
Nominativeyāvyamānaḥ yāvyamānau yāvyamānāḥ
Vocativeyāvyamāna yāvyamānau yāvyamānāḥ
Accusativeyāvyamānam yāvyamānau yāvyamānān
Instrumentalyāvyamānena yāvyamānābhyām yāvyamānaiḥ yāvyamānebhiḥ
Dativeyāvyamānāya yāvyamānābhyām yāvyamānebhyaḥ
Ablativeyāvyamānāt yāvyamānābhyām yāvyamānebhyaḥ
Genitiveyāvyamānasya yāvyamānayoḥ yāvyamānānām
Locativeyāvyamāne yāvyamānayoḥ yāvyamāneṣu

Compound yāvyamāna -

Adverb -yāvyamānam -yāvyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria