Declension table of ?yāvita

Deva

MasculineSingularDualPlural
Nominativeyāvitaḥ yāvitau yāvitāḥ
Vocativeyāvita yāvitau yāvitāḥ
Accusativeyāvitam yāvitau yāvitān
Instrumentalyāvitena yāvitābhyām yāvitaiḥ yāvitebhiḥ
Dativeyāvitāya yāvitābhyām yāvitebhyaḥ
Ablativeyāvitāt yāvitābhyām yāvitebhyaḥ
Genitiveyāvitasya yāvitayoḥ yāvitānām
Locativeyāvite yāvitayoḥ yāviteṣu

Compound yāvita -

Adverb -yāvitam -yāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria