Declension table of ?yāvayitavya

Deva

MasculineSingularDualPlural
Nominativeyāvayitavyaḥ yāvayitavyau yāvayitavyāḥ
Vocativeyāvayitavya yāvayitavyau yāvayitavyāḥ
Accusativeyāvayitavyam yāvayitavyau yāvayitavyān
Instrumentalyāvayitavyena yāvayitavyābhyām yāvayitavyaiḥ yāvayitavyebhiḥ
Dativeyāvayitavyāya yāvayitavyābhyām yāvayitavyebhyaḥ
Ablativeyāvayitavyāt yāvayitavyābhyām yāvayitavyebhyaḥ
Genitiveyāvayitavyasya yāvayitavyayoḥ yāvayitavyānām
Locativeyāvayitavye yāvayitavyayoḥ yāvayitavyeṣu

Compound yāvayitavya -

Adverb -yāvayitavyam -yāvayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria