Declension table of ?yāvayiṣyat

Deva

NeuterSingularDualPlural
Nominativeyāvayiṣyat yāvayiṣyantī yāvayiṣyatī yāvayiṣyanti
Vocativeyāvayiṣyat yāvayiṣyantī yāvayiṣyatī yāvayiṣyanti
Accusativeyāvayiṣyat yāvayiṣyantī yāvayiṣyatī yāvayiṣyanti
Instrumentalyāvayiṣyatā yāvayiṣyadbhyām yāvayiṣyadbhiḥ
Dativeyāvayiṣyate yāvayiṣyadbhyām yāvayiṣyadbhyaḥ
Ablativeyāvayiṣyataḥ yāvayiṣyadbhyām yāvayiṣyadbhyaḥ
Genitiveyāvayiṣyataḥ yāvayiṣyatoḥ yāvayiṣyatām
Locativeyāvayiṣyati yāvayiṣyatoḥ yāvayiṣyatsu

Adverb -yāvayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria