Declension table of ?yāvayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeyāvayiṣyamāṇā yāvayiṣyamāṇe yāvayiṣyamāṇāḥ
Vocativeyāvayiṣyamāṇe yāvayiṣyamāṇe yāvayiṣyamāṇāḥ
Accusativeyāvayiṣyamāṇām yāvayiṣyamāṇe yāvayiṣyamāṇāḥ
Instrumentalyāvayiṣyamāṇayā yāvayiṣyamāṇābhyām yāvayiṣyamāṇābhiḥ
Dativeyāvayiṣyamāṇāyai yāvayiṣyamāṇābhyām yāvayiṣyamāṇābhyaḥ
Ablativeyāvayiṣyamāṇāyāḥ yāvayiṣyamāṇābhyām yāvayiṣyamāṇābhyaḥ
Genitiveyāvayiṣyamāṇāyāḥ yāvayiṣyamāṇayoḥ yāvayiṣyamāṇānām
Locativeyāvayiṣyamāṇāyām yāvayiṣyamāṇayoḥ yāvayiṣyamāṇāsu

Adverb -yāvayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria