सुबन्तावली ?यावयत्

Roma

पुमान्एकद्विबहु
प्रथमायावयन् यावयन्तौ यावयन्तः
सम्बोधनम्यावयन् यावयन्तौ यावयन्तः
द्वितीयायावयन्तम् यावयन्तौ यावयतः
तृतीयायावयता यावयद्भ्याम् यावयद्भिः
चतुर्थीयावयते यावयद्भ्याम् यावयद्भ्यः
पञ्चमीयावयतः यावयद्भ्याम् यावयद्भ्यः
षष्ठीयावयतः यावयतोः यावयताम्
सप्तमीयावयति यावयतोः यावयत्सु

समास यावयत्

अव्यय ॰यावयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria