Declension table of ?yāvayamāna

Deva

MasculineSingularDualPlural
Nominativeyāvayamānaḥ yāvayamānau yāvayamānāḥ
Vocativeyāvayamāna yāvayamānau yāvayamānāḥ
Accusativeyāvayamānam yāvayamānau yāvayamānān
Instrumentalyāvayamānena yāvayamānābhyām yāvayamānaiḥ yāvayamānebhiḥ
Dativeyāvayamānāya yāvayamānābhyām yāvayamānebhyaḥ
Ablativeyāvayamānāt yāvayamānābhyām yāvayamānebhyaḥ
Genitiveyāvayamānasya yāvayamānayoḥ yāvayamānānām
Locativeyāvayamāne yāvayamānayoḥ yāvayamāneṣu

Compound yāvayamāna -

Adverb -yāvayamānam -yāvayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria