Declension table of ?yāvattāvatī

Deva

FeminineSingularDualPlural
Nominativeyāvattāvatī yāvattāvatyau yāvattāvatyaḥ
Vocativeyāvattāvati yāvattāvatyau yāvattāvatyaḥ
Accusativeyāvattāvatīm yāvattāvatyau yāvattāvatīḥ
Instrumentalyāvattāvatyā yāvattāvatībhyām yāvattāvatībhiḥ
Dativeyāvattāvatyai yāvattāvatībhyām yāvattāvatībhyaḥ
Ablativeyāvattāvatyāḥ yāvattāvatībhyām yāvattāvatībhyaḥ
Genitiveyāvattāvatyāḥ yāvattāvatyoḥ yāvattāvatīnām
Locativeyāvattāvatyām yāvattāvatyoḥ yāvattāvatīṣu

Compound yāvattāvati - yāvattāvatī -

Adverb -yāvattāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria