Declension table of yāvattāvat

Deva

MasculineSingularDualPlural
Nominativeyāvattāvān yāvattāvantau yāvattāvantaḥ
Vocativeyāvattāvan yāvattāvantau yāvattāvantaḥ
Accusativeyāvattāvantam yāvattāvantau yāvattāvataḥ
Instrumentalyāvattāvatā yāvattāvadbhyām yāvattāvadbhiḥ
Dativeyāvattāvate yāvattāvadbhyām yāvattāvadbhyaḥ
Ablativeyāvattāvataḥ yāvattāvadbhyām yāvattāvadbhyaḥ
Genitiveyāvattāvataḥ yāvattāvatoḥ yāvattāvatām
Locativeyāvattāvati yāvattāvatoḥ yāvattāvatsu

Compound yāvattāvat -

Adverb -yāvattāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria