सुबन्तावली ?यावनालशर

Roma

पुमान्एकद्विबहु
प्रथमायावनालशरः यावनालशरौ यावनालशराः
सम्बोधनम्यावनालशर यावनालशरौ यावनालशराः
द्वितीयायावनालशरम् यावनालशरौ यावनालशरान्
तृतीयायावनालशरेण यावनालशराभ्याम् यावनालशरैः यावनालशरेभिः
चतुर्थीयावनालशराय यावनालशराभ्याम् यावनालशरेभ्यः
पञ्चमीयावनालशरात् यावनालशराभ्याम् यावनालशरेभ्यः
षष्ठीयावनालशरस्य यावनालशरयोः यावनालशराणाम्
सप्तमीयावनालशरे यावनालशरयोः यावनालशरेषु

समास यावनालशर

अव्यय ॰यावनालशरम् ॰यावनालशरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria