Declension table of ?yāvacchakya

Deva

MasculineSingularDualPlural
Nominativeyāvacchakyaḥ yāvacchakyau yāvacchakyāḥ
Vocativeyāvacchakya yāvacchakyau yāvacchakyāḥ
Accusativeyāvacchakyam yāvacchakyau yāvacchakyān
Instrumentalyāvacchakyena yāvacchakyābhyām yāvacchakyaiḥ yāvacchakyebhiḥ
Dativeyāvacchakyāya yāvacchakyābhyām yāvacchakyebhyaḥ
Ablativeyāvacchakyāt yāvacchakyābhyām yāvacchakyebhyaḥ
Genitiveyāvacchakyasya yāvacchakyayoḥ yāvacchakyānām
Locativeyāvacchakye yāvacchakyayoḥ yāvacchakyeṣu

Compound yāvacchakya -

Adverb -yāvacchakyam -yāvacchakyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria