Declension table of ?yātayitavya

Deva

MasculineSingularDualPlural
Nominativeyātayitavyaḥ yātayitavyau yātayitavyāḥ
Vocativeyātayitavya yātayitavyau yātayitavyāḥ
Accusativeyātayitavyam yātayitavyau yātayitavyān
Instrumentalyātayitavyena yātayitavyābhyām yātayitavyaiḥ yātayitavyebhiḥ
Dativeyātayitavyāya yātayitavyābhyām yātayitavyebhyaḥ
Ablativeyātayitavyāt yātayitavyābhyām yātayitavyebhyaḥ
Genitiveyātayitavyasya yātayitavyayoḥ yātayitavyānām
Locativeyātayitavye yātayitavyayoḥ yātayitavyeṣu

Compound yātayitavya -

Adverb -yātayitavyam -yātayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria