Declension table of ?yātayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeyātayiṣyamāṇam yātayiṣyamāṇe yātayiṣyamāṇāni
Vocativeyātayiṣyamāṇa yātayiṣyamāṇe yātayiṣyamāṇāni
Accusativeyātayiṣyamāṇam yātayiṣyamāṇe yātayiṣyamāṇāni
Instrumentalyātayiṣyamāṇena yātayiṣyamāṇābhyām yātayiṣyamāṇaiḥ
Dativeyātayiṣyamāṇāya yātayiṣyamāṇābhyām yātayiṣyamāṇebhyaḥ
Ablativeyātayiṣyamāṇāt yātayiṣyamāṇābhyām yātayiṣyamāṇebhyaḥ
Genitiveyātayiṣyamāṇasya yātayiṣyamāṇayoḥ yātayiṣyamāṇānām
Locativeyātayiṣyamāṇe yātayiṣyamāṇayoḥ yātayiṣyamāṇeṣu

Compound yātayiṣyamāṇa -

Adverb -yātayiṣyamāṇam -yātayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria