सुबन्तावली ?यातयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमायातयिष्यमाणः यातयिष्यमाणौ यातयिष्यमाणाः
सम्बोधनम्यातयिष्यमाण यातयिष्यमाणौ यातयिष्यमाणाः
द्वितीयायातयिष्यमाणम् यातयिष्यमाणौ यातयिष्यमाणान्
तृतीयायातयिष्यमाणेन यातयिष्यमाणाभ्याम् यातयिष्यमाणैः यातयिष्यमाणेभिः
चतुर्थीयातयिष्यमाणाय यातयिष्यमाणाभ्याम् यातयिष्यमाणेभ्यः
पञ्चमीयातयिष्यमाणात् यातयिष्यमाणाभ्याम् यातयिष्यमाणेभ्यः
षष्ठीयातयिष्यमाणस्य यातयिष्यमाणयोः यातयिष्यमाणानाम्
सप्तमीयातयिष्यमाणे यातयिष्यमाणयोः यातयिष्यमाणेषु

समास यातयिष्यमाण

अव्यय ॰यातयिष्यमाणम् ॰यातयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria