Declension table of ?yāsitavatī

Deva

FeminineSingularDualPlural
Nominativeyāsitavatī yāsitavatyau yāsitavatyaḥ
Vocativeyāsitavati yāsitavatyau yāsitavatyaḥ
Accusativeyāsitavatīm yāsitavatyau yāsitavatīḥ
Instrumentalyāsitavatyā yāsitavatībhyām yāsitavatībhiḥ
Dativeyāsitavatyai yāsitavatībhyām yāsitavatībhyaḥ
Ablativeyāsitavatyāḥ yāsitavatībhyām yāsitavatībhyaḥ
Genitiveyāsitavatyāḥ yāsitavatyoḥ yāsitavatīnām
Locativeyāsitavatyām yāsitavatyoḥ yāsitavatīṣu

Compound yāsitavati - yāsitavatī -

Adverb -yāsitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria