Declension table of ?yāsitavat

Deva

MasculineSingularDualPlural
Nominativeyāsitavān yāsitavantau yāsitavantaḥ
Vocativeyāsitavan yāsitavantau yāsitavantaḥ
Accusativeyāsitavantam yāsitavantau yāsitavataḥ
Instrumentalyāsitavatā yāsitavadbhyām yāsitavadbhiḥ
Dativeyāsitavate yāsitavadbhyām yāsitavadbhyaḥ
Ablativeyāsitavataḥ yāsitavadbhyām yāsitavadbhyaḥ
Genitiveyāsitavataḥ yāsitavatoḥ yāsitavatām
Locativeyāsitavati yāsitavatoḥ yāsitavatsu

Compound yāsitavat -

Adverb -yāsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria