Declension table of ?yāsita

Deva

NeuterSingularDualPlural
Nominativeyāsitam yāsite yāsitāni
Vocativeyāsita yāsite yāsitāni
Accusativeyāsitam yāsite yāsitāni
Instrumentalyāsitena yāsitābhyām yāsitaiḥ
Dativeyāsitāya yāsitābhyām yāsitebhyaḥ
Ablativeyāsitāt yāsitābhyām yāsitebhyaḥ
Genitiveyāsitasya yāsitayoḥ yāsitānām
Locativeyāsite yāsitayoḥ yāsiteṣu

Compound yāsita -

Adverb -yāsitam -yāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria