Declension table of ?yāsita

Deva

MasculineSingularDualPlural
Nominativeyāsitaḥ yāsitau yāsitāḥ
Vocativeyāsita yāsitau yāsitāḥ
Accusativeyāsitam yāsitau yāsitān
Instrumentalyāsitena yāsitābhyām yāsitaiḥ yāsitebhiḥ
Dativeyāsitāya yāsitābhyām yāsitebhyaḥ
Ablativeyāsitāt yāsitābhyām yāsitebhyaḥ
Genitiveyāsitasya yāsitayoḥ yāsitānām
Locativeyāsite yāsitayoḥ yāsiteṣu

Compound yāsita -

Adverb -yāsitam -yāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria