Declension table of ?yāsayitavyā

Deva

FeminineSingularDualPlural
Nominativeyāsayitavyā yāsayitavye yāsayitavyāḥ
Vocativeyāsayitavye yāsayitavye yāsayitavyāḥ
Accusativeyāsayitavyām yāsayitavye yāsayitavyāḥ
Instrumentalyāsayitavyayā yāsayitavyābhyām yāsayitavyābhiḥ
Dativeyāsayitavyāyai yāsayitavyābhyām yāsayitavyābhyaḥ
Ablativeyāsayitavyāyāḥ yāsayitavyābhyām yāsayitavyābhyaḥ
Genitiveyāsayitavyāyāḥ yāsayitavyayoḥ yāsayitavyānām
Locativeyāsayitavyāyām yāsayitavyayoḥ yāsayitavyāsu

Adverb -yāsayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria