Declension table of ?yāsayitavya

Deva

NeuterSingularDualPlural
Nominativeyāsayitavyam yāsayitavye yāsayitavyāni
Vocativeyāsayitavya yāsayitavye yāsayitavyāni
Accusativeyāsayitavyam yāsayitavye yāsayitavyāni
Instrumentalyāsayitavyena yāsayitavyābhyām yāsayitavyaiḥ
Dativeyāsayitavyāya yāsayitavyābhyām yāsayitavyebhyaḥ
Ablativeyāsayitavyāt yāsayitavyābhyām yāsayitavyebhyaḥ
Genitiveyāsayitavyasya yāsayitavyayoḥ yāsayitavyānām
Locativeyāsayitavye yāsayitavyayoḥ yāsayitavyeṣu

Compound yāsayitavya -

Adverb -yāsayitavyam -yāsayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria