Declension table of ?yāsayitavya

Deva

MasculineSingularDualPlural
Nominativeyāsayitavyaḥ yāsayitavyau yāsayitavyāḥ
Vocativeyāsayitavya yāsayitavyau yāsayitavyāḥ
Accusativeyāsayitavyam yāsayitavyau yāsayitavyān
Instrumentalyāsayitavyena yāsayitavyābhyām yāsayitavyaiḥ yāsayitavyebhiḥ
Dativeyāsayitavyāya yāsayitavyābhyām yāsayitavyebhyaḥ
Ablativeyāsayitavyāt yāsayitavyābhyām yāsayitavyebhyaḥ
Genitiveyāsayitavyasya yāsayitavyayoḥ yāsayitavyānām
Locativeyāsayitavye yāsayitavyayoḥ yāsayitavyeṣu

Compound yāsayitavya -

Adverb -yāsayitavyam -yāsayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria